Declension table of ?vaibhītaka

Deva

NeuterSingularDualPlural
Nominativevaibhītakam vaibhītake vaibhītakāni
Vocativevaibhītaka vaibhītake vaibhītakāni
Accusativevaibhītakam vaibhītake vaibhītakāni
Instrumentalvaibhītakena vaibhītakābhyām vaibhītakaiḥ
Dativevaibhītakāya vaibhītakābhyām vaibhītakebhyaḥ
Ablativevaibhītakāt vaibhītakābhyām vaibhītakebhyaḥ
Genitivevaibhītakasya vaibhītakayoḥ vaibhītakānām
Locativevaibhītake vaibhītakayoḥ vaibhītakeṣu

Compound vaibhītaka -

Adverb -vaibhītakam -vaibhītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria