Declension table of ?vaibhītaka

Deva

MasculineSingularDualPlural
Nominativevaibhītakaḥ vaibhītakau vaibhītakāḥ
Vocativevaibhītaka vaibhītakau vaibhītakāḥ
Accusativevaibhītakam vaibhītakau vaibhītakān
Instrumentalvaibhītakena vaibhītakābhyām vaibhītakaiḥ vaibhītakebhiḥ
Dativevaibhītakāya vaibhītakābhyām vaibhītakebhyaḥ
Ablativevaibhītakāt vaibhītakābhyām vaibhītakebhyaḥ
Genitivevaibhītakasya vaibhītakayoḥ vaibhītakānām
Locativevaibhītake vaibhītakayoḥ vaibhītakeṣu

Compound vaibhītaka -

Adverb -vaibhītakam -vaibhītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria