Declension table of ?vaibhītā

Deva

FeminineSingularDualPlural
Nominativevaibhītā vaibhīte vaibhītāḥ
Vocativevaibhīte vaibhīte vaibhītāḥ
Accusativevaibhītām vaibhīte vaibhītāḥ
Instrumentalvaibhītayā vaibhītābhyām vaibhītābhiḥ
Dativevaibhītāyai vaibhītābhyām vaibhītābhyaḥ
Ablativevaibhītāyāḥ vaibhītābhyām vaibhītābhyaḥ
Genitivevaibhītāyāḥ vaibhītayoḥ vaibhītānām
Locativevaibhītāyām vaibhītayoḥ vaibhītāsu

Adverb -vaibhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria