Declension table of ?vaibhīta

Deva

NeuterSingularDualPlural
Nominativevaibhītam vaibhīte vaibhītāni
Vocativevaibhīta vaibhīte vaibhītāni
Accusativevaibhītam vaibhīte vaibhītāni
Instrumentalvaibhītena vaibhītābhyām vaibhītaiḥ
Dativevaibhītāya vaibhītābhyām vaibhītebhyaḥ
Ablativevaibhītāt vaibhītābhyām vaibhītebhyaḥ
Genitivevaibhītasya vaibhītayoḥ vaibhītānām
Locativevaibhīte vaibhītayoḥ vaibhīteṣu

Compound vaibhīta -

Adverb -vaibhītam -vaibhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria