Declension table of ?vaibhīta

Deva

MasculineSingularDualPlural
Nominativevaibhītaḥ vaibhītau vaibhītāḥ
Vocativevaibhīta vaibhītau vaibhītāḥ
Accusativevaibhītam vaibhītau vaibhītān
Instrumentalvaibhītena vaibhītābhyām vaibhītaiḥ vaibhītebhiḥ
Dativevaibhītāya vaibhītābhyām vaibhītebhyaḥ
Ablativevaibhītāt vaibhītābhyām vaibhītebhyaḥ
Genitivevaibhītasya vaibhītayoḥ vaibhītānām
Locativevaibhīte vaibhītayoḥ vaibhīteṣu

Compound vaibhīta -

Adverb -vaibhītam -vaibhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria