Declension table of ?vaibhīdakā

Deva

FeminineSingularDualPlural
Nominativevaibhīdakā vaibhīdake vaibhīdakāḥ
Vocativevaibhīdake vaibhīdake vaibhīdakāḥ
Accusativevaibhīdakām vaibhīdake vaibhīdakāḥ
Instrumentalvaibhīdakayā vaibhīdakābhyām vaibhīdakābhiḥ
Dativevaibhīdakāyai vaibhīdakābhyām vaibhīdakābhyaḥ
Ablativevaibhīdakāyāḥ vaibhīdakābhyām vaibhīdakābhyaḥ
Genitivevaibhīdakāyāḥ vaibhīdakayoḥ vaibhīdakānām
Locativevaibhīdakāyām vaibhīdakayoḥ vaibhīdakāsu

Adverb -vaibhīdakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria