Declension table of ?vaibhīdaka

Deva

NeuterSingularDualPlural
Nominativevaibhīdakam vaibhīdake vaibhīdakāni
Vocativevaibhīdaka vaibhīdake vaibhīdakāni
Accusativevaibhīdakam vaibhīdake vaibhīdakāni
Instrumentalvaibhīdakena vaibhīdakābhyām vaibhīdakaiḥ
Dativevaibhīdakāya vaibhīdakābhyām vaibhīdakebhyaḥ
Ablativevaibhīdakāt vaibhīdakābhyām vaibhīdakebhyaḥ
Genitivevaibhīdakasya vaibhīdakayoḥ vaibhīdakānām
Locativevaibhīdake vaibhīdakayoḥ vaibhīdakeṣu

Compound vaibhīdaka -

Adverb -vaibhīdakam -vaibhīdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria