Declension table of ?vaibhīdaka

Deva

MasculineSingularDualPlural
Nominativevaibhīdakaḥ vaibhīdakau vaibhīdakāḥ
Vocativevaibhīdaka vaibhīdakau vaibhīdakāḥ
Accusativevaibhīdakam vaibhīdakau vaibhīdakān
Instrumentalvaibhīdakena vaibhīdakābhyām vaibhīdakaiḥ vaibhīdakebhiḥ
Dativevaibhīdakāya vaibhīdakābhyām vaibhīdakebhyaḥ
Ablativevaibhīdakāt vaibhīdakābhyām vaibhīdakebhyaḥ
Genitivevaibhīdakasya vaibhīdakayoḥ vaibhīdakānām
Locativevaibhīdake vaibhīdakayoḥ vaibhīdakeṣu

Compound vaibhīdaka -

Adverb -vaibhīdakam -vaibhīdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria