Declension table of ?vaibhīṣaṇā

Deva

FeminineSingularDualPlural
Nominativevaibhīṣaṇā vaibhīṣaṇe vaibhīṣaṇāḥ
Vocativevaibhīṣaṇe vaibhīṣaṇe vaibhīṣaṇāḥ
Accusativevaibhīṣaṇām vaibhīṣaṇe vaibhīṣaṇāḥ
Instrumentalvaibhīṣaṇayā vaibhīṣaṇābhyām vaibhīṣaṇābhiḥ
Dativevaibhīṣaṇāyai vaibhīṣaṇābhyām vaibhīṣaṇābhyaḥ
Ablativevaibhīṣaṇāyāḥ vaibhīṣaṇābhyām vaibhīṣaṇābhyaḥ
Genitivevaibhīṣaṇāyāḥ vaibhīṣaṇayoḥ vaibhīṣaṇānām
Locativevaibhīṣaṇāyām vaibhīṣaṇayoḥ vaibhīṣaṇāsu

Adverb -vaibhīṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria