Declension table of ?vaibhīṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaibhīṣaṇam vaibhīṣaṇe vaibhīṣaṇāni
Vocativevaibhīṣaṇa vaibhīṣaṇe vaibhīṣaṇāni
Accusativevaibhīṣaṇam vaibhīṣaṇe vaibhīṣaṇāni
Instrumentalvaibhīṣaṇena vaibhīṣaṇābhyām vaibhīṣaṇaiḥ
Dativevaibhīṣaṇāya vaibhīṣaṇābhyām vaibhīṣaṇebhyaḥ
Ablativevaibhīṣaṇāt vaibhīṣaṇābhyām vaibhīṣaṇebhyaḥ
Genitivevaibhīṣaṇasya vaibhīṣaṇayoḥ vaibhīṣaṇānām
Locativevaibhīṣaṇe vaibhīṣaṇayoḥ vaibhīṣaṇeṣu

Compound vaibhīṣaṇa -

Adverb -vaibhīṣaṇam -vaibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria