Declension table of ?vaibhīṣaṇa

Deva

MasculineSingularDualPlural
Nominativevaibhīṣaṇaḥ vaibhīṣaṇau vaibhīṣaṇāḥ
Vocativevaibhīṣaṇa vaibhīṣaṇau vaibhīṣaṇāḥ
Accusativevaibhīṣaṇam vaibhīṣaṇau vaibhīṣaṇān
Instrumentalvaibhīṣaṇena vaibhīṣaṇābhyām vaibhīṣaṇaiḥ vaibhīṣaṇebhiḥ
Dativevaibhīṣaṇāya vaibhīṣaṇābhyām vaibhīṣaṇebhyaḥ
Ablativevaibhīṣaṇāt vaibhīṣaṇābhyām vaibhīṣaṇebhyaḥ
Genitivevaibhīṣaṇasya vaibhīṣaṇayoḥ vaibhīṣaṇānām
Locativevaibhīṣaṇe vaibhīṣaṇayoḥ vaibhīṣaṇeṣu

Compound vaibhīṣaṇa -

Adverb -vaibhīṣaṇam -vaibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria