Declension table of ?vaibhavaprakāśikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaibhavaprakāśikā | vaibhavaprakāśike | vaibhavaprakāśikāḥ |
Vocative | vaibhavaprakāśike | vaibhavaprakāśike | vaibhavaprakāśikāḥ |
Accusative | vaibhavaprakāśikām | vaibhavaprakāśike | vaibhavaprakāśikāḥ |
Instrumental | vaibhavaprakāśikayā | vaibhavaprakāśikābhyām | vaibhavaprakāśikābhiḥ |
Dative | vaibhavaprakāśikāyai | vaibhavaprakāśikābhyām | vaibhavaprakāśikābhyaḥ |
Ablative | vaibhavaprakāśikāyāḥ | vaibhavaprakāśikābhyām | vaibhavaprakāśikābhyaḥ |
Genitive | vaibhavaprakāśikāyāḥ | vaibhavaprakāśikayoḥ | vaibhavaprakāśikānām |
Locative | vaibhavaprakāśikāyām | vaibhavaprakāśikayoḥ | vaibhavaprakāśikāsu |