Declension table of ?vaibhavaprakāśikā

Deva

FeminineSingularDualPlural
Nominativevaibhavaprakāśikā vaibhavaprakāśike vaibhavaprakāśikāḥ
Vocativevaibhavaprakāśike vaibhavaprakāśike vaibhavaprakāśikāḥ
Accusativevaibhavaprakāśikām vaibhavaprakāśike vaibhavaprakāśikāḥ
Instrumentalvaibhavaprakāśikayā vaibhavaprakāśikābhyām vaibhavaprakāśikābhiḥ
Dativevaibhavaprakāśikāyai vaibhavaprakāśikābhyām vaibhavaprakāśikābhyaḥ
Ablativevaibhavaprakāśikāyāḥ vaibhavaprakāśikābhyām vaibhavaprakāśikābhyaḥ
Genitivevaibhavaprakāśikāyāḥ vaibhavaprakāśikayoḥ vaibhavaprakāśikānām
Locativevaibhavaprakāśikāyām vaibhavaprakāśikayoḥ vaibhavaprakāśikāsu

Adverb -vaibhavaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria