Declension table of ?vaibhaktā

Deva

FeminineSingularDualPlural
Nominativevaibhaktā vaibhakte vaibhaktāḥ
Vocativevaibhakte vaibhakte vaibhaktāḥ
Accusativevaibhaktām vaibhakte vaibhaktāḥ
Instrumentalvaibhaktayā vaibhaktābhyām vaibhaktābhiḥ
Dativevaibhaktāyai vaibhaktābhyām vaibhaktābhyaḥ
Ablativevaibhaktāyāḥ vaibhaktābhyām vaibhaktābhyaḥ
Genitivevaibhaktāyāḥ vaibhaktayoḥ vaibhaktānām
Locativevaibhaktāyām vaibhaktayoḥ vaibhaktāsu

Adverb -vaibhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria