Declension table of ?vaibhagnakā

Deva

FeminineSingularDualPlural
Nominativevaibhagnakā vaibhagnake vaibhagnakāḥ
Vocativevaibhagnake vaibhagnake vaibhagnakāḥ
Accusativevaibhagnakām vaibhagnake vaibhagnakāḥ
Instrumentalvaibhagnakayā vaibhagnakābhyām vaibhagnakābhiḥ
Dativevaibhagnakāyai vaibhagnakābhyām vaibhagnakābhyaḥ
Ablativevaibhagnakāyāḥ vaibhagnakābhyām vaibhagnakābhyaḥ
Genitivevaibhagnakāyāḥ vaibhagnakayoḥ vaibhagnakānām
Locativevaibhagnakāyām vaibhagnakayoḥ vaibhagnakāsu

Adverb -vaibhagnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria