Declension table of ?vaibhagnaka

Deva

NeuterSingularDualPlural
Nominativevaibhagnakam vaibhagnake vaibhagnakāni
Vocativevaibhagnaka vaibhagnake vaibhagnakāni
Accusativevaibhagnakam vaibhagnake vaibhagnakāni
Instrumentalvaibhagnakena vaibhagnakābhyām vaibhagnakaiḥ
Dativevaibhagnakāya vaibhagnakābhyām vaibhagnakebhyaḥ
Ablativevaibhagnakāt vaibhagnakābhyām vaibhagnakebhyaḥ
Genitivevaibhagnakasya vaibhagnakayoḥ vaibhagnakānām
Locativevaibhagnake vaibhagnakayoḥ vaibhagnakeṣu

Compound vaibhagnaka -

Adverb -vaibhagnakam -vaibhagnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria