Declension table of ?vaibhagnaka

Deva

MasculineSingularDualPlural
Nominativevaibhagnakaḥ vaibhagnakau vaibhagnakāḥ
Vocativevaibhagnaka vaibhagnakau vaibhagnakāḥ
Accusativevaibhagnakam vaibhagnakau vaibhagnakān
Instrumentalvaibhagnakena vaibhagnakābhyām vaibhagnakaiḥ vaibhagnakebhiḥ
Dativevaibhagnakāya vaibhagnakābhyām vaibhagnakebhyaḥ
Ablativevaibhagnakāt vaibhagnakābhyām vaibhagnakebhyaḥ
Genitivevaibhagnakasya vaibhagnakayoḥ vaibhagnakānām
Locativevaibhagnake vaibhagnakayoḥ vaibhagnakeṣu

Compound vaibhagnaka -

Adverb -vaibhagnakam -vaibhagnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria