Declension table of ?vaibhāvarā

Deva

FeminineSingularDualPlural
Nominativevaibhāvarā vaibhāvare vaibhāvarāḥ
Vocativevaibhāvare vaibhāvare vaibhāvarāḥ
Accusativevaibhāvarām vaibhāvare vaibhāvarāḥ
Instrumentalvaibhāvarayā vaibhāvarābhyām vaibhāvarābhiḥ
Dativevaibhāvarāyai vaibhāvarābhyām vaibhāvarābhyaḥ
Ablativevaibhāvarāyāḥ vaibhāvarābhyām vaibhāvarābhyaḥ
Genitivevaibhāvarāyāḥ vaibhāvarayoḥ vaibhāvarāṇām
Locativevaibhāvarāyām vaibhāvarayoḥ vaibhāvarāsu

Adverb -vaibhāvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria