Declension table of ?vaibhāvara

Deva

NeuterSingularDualPlural
Nominativevaibhāvaram vaibhāvare vaibhāvarāṇi
Vocativevaibhāvara vaibhāvare vaibhāvarāṇi
Accusativevaibhāvaram vaibhāvare vaibhāvarāṇi
Instrumentalvaibhāvareṇa vaibhāvarābhyām vaibhāvaraiḥ
Dativevaibhāvarāya vaibhāvarābhyām vaibhāvarebhyaḥ
Ablativevaibhāvarāt vaibhāvarābhyām vaibhāvarebhyaḥ
Genitivevaibhāvarasya vaibhāvarayoḥ vaibhāvarāṇām
Locativevaibhāvare vaibhāvarayoḥ vaibhāvareṣu

Compound vaibhāvara -

Adverb -vaibhāvaram -vaibhāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria