Declension table of ?vaibhāvara

Deva

MasculineSingularDualPlural
Nominativevaibhāvaraḥ vaibhāvarau vaibhāvarāḥ
Vocativevaibhāvara vaibhāvarau vaibhāvarāḥ
Accusativevaibhāvaram vaibhāvarau vaibhāvarān
Instrumentalvaibhāvareṇa vaibhāvarābhyām vaibhāvaraiḥ vaibhāvarebhiḥ
Dativevaibhāvarāya vaibhāvarābhyām vaibhāvarebhyaḥ
Ablativevaibhāvarāt vaibhāvarābhyām vaibhāvarebhyaḥ
Genitivevaibhāvarasya vaibhāvarayoḥ vaibhāvarāṇām
Locativevaibhāvare vaibhāvarayoḥ vaibhāvareṣu

Compound vaibhāvara -

Adverb -vaibhāvaram -vaibhāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria