Declension table of ?vaibhātika

Deva

NeuterSingularDualPlural
Nominativevaibhātikam vaibhātike vaibhātikāni
Vocativevaibhātika vaibhātike vaibhātikāni
Accusativevaibhātikam vaibhātike vaibhātikāni
Instrumentalvaibhātikena vaibhātikābhyām vaibhātikaiḥ
Dativevaibhātikāya vaibhātikābhyām vaibhātikebhyaḥ
Ablativevaibhātikāt vaibhātikābhyām vaibhātikebhyaḥ
Genitivevaibhātikasya vaibhātikayoḥ vaibhātikānām
Locativevaibhātike vaibhātikayoḥ vaibhātikeṣu

Compound vaibhātika -

Adverb -vaibhātikam -vaibhātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria