Declension table of ?vaibhāragiri

Deva

MasculineSingularDualPlural
Nominativevaibhāragiriḥ vaibhāragirī vaibhāragirayaḥ
Vocativevaibhāragire vaibhāragirī vaibhāragirayaḥ
Accusativevaibhāragirim vaibhāragirī vaibhāragirīn
Instrumentalvaibhāragiriṇā vaibhāragiribhyām vaibhāragiribhiḥ
Dativevaibhāragiraye vaibhāragiribhyām vaibhāragiribhyaḥ
Ablativevaibhāragireḥ vaibhāragiribhyām vaibhāragiribhyaḥ
Genitivevaibhāragireḥ vaibhāragiryoḥ vaibhāragirīṇām
Locativevaibhāragirau vaibhāragiryoḥ vaibhāragiriṣu

Compound vaibhāragiri -

Adverb -vaibhāragiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria