Declension table of ?vaibhāra

Deva

MasculineSingularDualPlural
Nominativevaibhāraḥ vaibhārau vaibhārāḥ
Vocativevaibhāra vaibhārau vaibhārāḥ
Accusativevaibhāram vaibhārau vaibhārān
Instrumentalvaibhāreṇa vaibhārābhyām vaibhāraiḥ vaibhārebhiḥ
Dativevaibhārāya vaibhārābhyām vaibhārebhyaḥ
Ablativevaibhārāt vaibhārābhyām vaibhārebhyaḥ
Genitivevaibhārasya vaibhārayoḥ vaibhārāṇām
Locativevaibhāre vaibhārayoḥ vaibhāreṣu

Compound vaibhāra -

Adverb -vaibhāram -vaibhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria