Declension table of ?vaibhājana

Deva

NeuterSingularDualPlural
Nominativevaibhājanam vaibhājane vaibhājanāni
Vocativevaibhājana vaibhājane vaibhājanāni
Accusativevaibhājanam vaibhājane vaibhājanāni
Instrumentalvaibhājanena vaibhājanābhyām vaibhājanaiḥ
Dativevaibhājanāya vaibhājanābhyām vaibhājanebhyaḥ
Ablativevaibhājanāt vaibhājanābhyām vaibhājanebhyaḥ
Genitivevaibhājanasya vaibhājanayoḥ vaibhājanānām
Locativevaibhājane vaibhājanayoḥ vaibhājaneṣu

Compound vaibhājana -

Adverb -vaibhājanam -vaibhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria