Declension table of ?vaibhājana

Deva

MasculineSingularDualPlural
Nominativevaibhājanaḥ vaibhājanau vaibhājanāḥ
Vocativevaibhājana vaibhājanau vaibhājanāḥ
Accusativevaibhājanam vaibhājanau vaibhājanān
Instrumentalvaibhājanena vaibhājanābhyām vaibhājanaiḥ vaibhājanebhiḥ
Dativevaibhājanāya vaibhājanābhyām vaibhājanebhyaḥ
Ablativevaibhājanāt vaibhājanābhyām vaibhājanebhyaḥ
Genitivevaibhājanasya vaibhājanayoḥ vaibhājanānām
Locativevaibhājane vaibhājanayoḥ vaibhājaneṣu

Compound vaibhājana -

Adverb -vaibhājanam -vaibhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria