Declension table of vaibhāṣika

Deva

MasculineSingularDualPlural
Nominativevaibhāṣikaḥ vaibhāṣikau vaibhāṣikāḥ
Vocativevaibhāṣika vaibhāṣikau vaibhāṣikāḥ
Accusativevaibhāṣikam vaibhāṣikau vaibhāṣikān
Instrumentalvaibhāṣikeṇa vaibhāṣikābhyām vaibhāṣikaiḥ vaibhāṣikebhiḥ
Dativevaibhāṣikāya vaibhāṣikābhyām vaibhāṣikebhyaḥ
Ablativevaibhāṣikāt vaibhāṣikābhyām vaibhāṣikebhyaḥ
Genitivevaibhāṣikasya vaibhāṣikayoḥ vaibhāṣikāṇām
Locativevaibhāṣike vaibhāṣikayoḥ vaibhāṣikeṣu

Compound vaibhāṣika -

Adverb -vaibhāṣikam -vaibhāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria