Declension table of ?vaiṭapa

Deva

MasculineSingularDualPlural
Nominativevaiṭapaḥ vaiṭapau vaiṭapāḥ
Vocativevaiṭapa vaiṭapau vaiṭapāḥ
Accusativevaiṭapam vaiṭapau vaiṭapān
Instrumentalvaiṭapena vaiṭapābhyām vaiṭapaiḥ vaiṭapebhiḥ
Dativevaiṭapāya vaiṭapābhyām vaiṭapebhyaḥ
Ablativevaiṭapāt vaiṭapābhyām vaiṭapebhyaḥ
Genitivevaiṭapasya vaiṭapayoḥ vaiṭapānām
Locativevaiṭape vaiṭapayoḥ vaiṭapeṣu

Compound vaiṭapa -

Adverb -vaiṭapam -vaiṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria