Declension table of ?vaiṣuvatīya

Deva

NeuterSingularDualPlural
Nominativevaiṣuvatīyam vaiṣuvatīye vaiṣuvatīyāni
Vocativevaiṣuvatīya vaiṣuvatīye vaiṣuvatīyāni
Accusativevaiṣuvatīyam vaiṣuvatīye vaiṣuvatīyāni
Instrumentalvaiṣuvatīyena vaiṣuvatīyābhyām vaiṣuvatīyaiḥ
Dativevaiṣuvatīyāya vaiṣuvatīyābhyām vaiṣuvatīyebhyaḥ
Ablativevaiṣuvatīyāt vaiṣuvatīyābhyām vaiṣuvatīyebhyaḥ
Genitivevaiṣuvatīyasya vaiṣuvatīyayoḥ vaiṣuvatīyānām
Locativevaiṣuvatīye vaiṣuvatīyayoḥ vaiṣuvatīyeṣu

Compound vaiṣuvatīya -

Adverb -vaiṣuvatīyam -vaiṣuvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria