Declension table of ?vaiṣuvata

Deva

MasculineSingularDualPlural
Nominativevaiṣuvataḥ vaiṣuvatau vaiṣuvatāḥ
Vocativevaiṣuvata vaiṣuvatau vaiṣuvatāḥ
Accusativevaiṣuvatam vaiṣuvatau vaiṣuvatān
Instrumentalvaiṣuvatena vaiṣuvatābhyām vaiṣuvataiḥ vaiṣuvatebhiḥ
Dativevaiṣuvatāya vaiṣuvatābhyām vaiṣuvatebhyaḥ
Ablativevaiṣuvatāt vaiṣuvatābhyām vaiṣuvatebhyaḥ
Genitivevaiṣuvatasya vaiṣuvatayoḥ vaiṣuvatānām
Locativevaiṣuvate vaiṣuvatayoḥ vaiṣuvateṣu

Compound vaiṣuvata -

Adverb -vaiṣuvatam -vaiṣuvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria