Declension table of ?vaiṣkira

Deva

NeuterSingularDualPlural
Nominativevaiṣkiram vaiṣkire vaiṣkirāṇi
Vocativevaiṣkira vaiṣkire vaiṣkirāṇi
Accusativevaiṣkiram vaiṣkire vaiṣkirāṇi
Instrumentalvaiṣkireṇa vaiṣkirābhyām vaiṣkiraiḥ
Dativevaiṣkirāya vaiṣkirābhyām vaiṣkirebhyaḥ
Ablativevaiṣkirāt vaiṣkirābhyām vaiṣkirebhyaḥ
Genitivevaiṣkirasya vaiṣkirayoḥ vaiṣkirāṇām
Locativevaiṣkire vaiṣkirayoḥ vaiṣkireṣu

Compound vaiṣkira -

Adverb -vaiṣkiram -vaiṣkirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria