Declension table of ?vaiṣkira

Deva

MasculineSingularDualPlural
Nominativevaiṣkiraḥ vaiṣkirau vaiṣkirāḥ
Vocativevaiṣkira vaiṣkirau vaiṣkirāḥ
Accusativevaiṣkiram vaiṣkirau vaiṣkirān
Instrumentalvaiṣkireṇa vaiṣkirābhyām vaiṣkiraiḥ vaiṣkirebhiḥ
Dativevaiṣkirāya vaiṣkirābhyām vaiṣkirebhyaḥ
Ablativevaiṣkirāt vaiṣkirābhyām vaiṣkirebhyaḥ
Genitivevaiṣkirasya vaiṣkirayoḥ vaiṣkirāṇām
Locativevaiṣkire vaiṣkirayoḥ vaiṣkireṣu

Compound vaiṣkira -

Adverb -vaiṣkiram -vaiṣkirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria