Declension table of ?vaiṣayika

Deva

NeuterSingularDualPlural
Nominativevaiṣayikam vaiṣayike vaiṣayikāṇi
Vocativevaiṣayika vaiṣayike vaiṣayikāṇi
Accusativevaiṣayikam vaiṣayike vaiṣayikāṇi
Instrumentalvaiṣayikeṇa vaiṣayikābhyām vaiṣayikaiḥ
Dativevaiṣayikāya vaiṣayikābhyām vaiṣayikebhyaḥ
Ablativevaiṣayikāt vaiṣayikābhyām vaiṣayikebhyaḥ
Genitivevaiṣayikasya vaiṣayikayoḥ vaiṣayikāṇām
Locativevaiṣayike vaiṣayikayoḥ vaiṣayikeṣu

Compound vaiṣayika -

Adverb -vaiṣayikam -vaiṣayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria