Declension table of ?vaiṣayika

Deva

MasculineSingularDualPlural
Nominativevaiṣayikaḥ vaiṣayikau vaiṣayikāḥ
Vocativevaiṣayika vaiṣayikau vaiṣayikāḥ
Accusativevaiṣayikam vaiṣayikau vaiṣayikān
Instrumentalvaiṣayikeṇa vaiṣayikābhyām vaiṣayikaiḥ vaiṣayikebhiḥ
Dativevaiṣayikāya vaiṣayikābhyām vaiṣayikebhyaḥ
Ablativevaiṣayikāt vaiṣayikābhyām vaiṣayikebhyaḥ
Genitivevaiṣayikasya vaiṣayikayoḥ vaiṣayikāṇām
Locativevaiṣayike vaiṣayikayoḥ vaiṣayikeṣu

Compound vaiṣayika -

Adverb -vaiṣayikam -vaiṣayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria