Declension table of ?vaiṣamyoddhariṇī

Deva

FeminineSingularDualPlural
Nominativevaiṣamyoddhariṇī vaiṣamyoddhariṇyau vaiṣamyoddhariṇyaḥ
Vocativevaiṣamyoddhariṇi vaiṣamyoddhariṇyau vaiṣamyoddhariṇyaḥ
Accusativevaiṣamyoddhariṇīm vaiṣamyoddhariṇyau vaiṣamyoddhariṇīḥ
Instrumentalvaiṣamyoddhariṇyā vaiṣamyoddhariṇībhyām vaiṣamyoddhariṇībhiḥ
Dativevaiṣamyoddhariṇyai vaiṣamyoddhariṇībhyām vaiṣamyoddhariṇībhyaḥ
Ablativevaiṣamyoddhariṇyāḥ vaiṣamyoddhariṇībhyām vaiṣamyoddhariṇībhyaḥ
Genitivevaiṣamyoddhariṇyāḥ vaiṣamyoddhariṇyoḥ vaiṣamyoddhariṇīnām
Locativevaiṣamyoddhariṇyām vaiṣamyoddhariṇyoḥ vaiṣamyoddhariṇīṣu

Compound vaiṣamyoddhariṇi - vaiṣamyoddhariṇī -

Adverb -vaiṣamyoddhariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria