Declension table of ?vaiṣama

Deva

NeuterSingularDualPlural
Nominativevaiṣamam vaiṣame vaiṣamāṇi
Vocativevaiṣama vaiṣame vaiṣamāṇi
Accusativevaiṣamam vaiṣame vaiṣamāṇi
Instrumentalvaiṣameṇa vaiṣamābhyām vaiṣamaiḥ
Dativevaiṣamāya vaiṣamābhyām vaiṣamebhyaḥ
Ablativevaiṣamāt vaiṣamābhyām vaiṣamebhyaḥ
Genitivevaiṣamasya vaiṣamayoḥ vaiṣamāṇām
Locativevaiṣame vaiṣamayoḥ vaiṣameṣu

Compound vaiṣama -

Adverb -vaiṣamam -vaiṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria