Declension table of ?vaiṣṭutā

Deva

FeminineSingularDualPlural
Nominativevaiṣṭutā vaiṣṭute vaiṣṭutāḥ
Vocativevaiṣṭute vaiṣṭute vaiṣṭutāḥ
Accusativevaiṣṭutām vaiṣṭute vaiṣṭutāḥ
Instrumentalvaiṣṭutayā vaiṣṭutābhyām vaiṣṭutābhiḥ
Dativevaiṣṭutāyai vaiṣṭutābhyām vaiṣṭutābhyaḥ
Ablativevaiṣṭutāyāḥ vaiṣṭutābhyām vaiṣṭutābhyaḥ
Genitivevaiṣṭutāyāḥ vaiṣṭutayoḥ vaiṣṭutānām
Locativevaiṣṭutāyām vaiṣṭutayoḥ vaiṣṭutāsu

Adverb -vaiṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria