Declension table of ?vaiṣṭuta

Deva

NeuterSingularDualPlural
Nominativevaiṣṭutam vaiṣṭute vaiṣṭutāni
Vocativevaiṣṭuta vaiṣṭute vaiṣṭutāni
Accusativevaiṣṭutam vaiṣṭute vaiṣṭutāni
Instrumentalvaiṣṭutena vaiṣṭutābhyām vaiṣṭutaiḥ
Dativevaiṣṭutāya vaiṣṭutābhyām vaiṣṭutebhyaḥ
Ablativevaiṣṭutāt vaiṣṭutābhyām vaiṣṭutebhyaḥ
Genitivevaiṣṭutasya vaiṣṭutayoḥ vaiṣṭutānām
Locativevaiṣṭute vaiṣṭutayoḥ vaiṣṭuteṣu

Compound vaiṣṭuta -

Adverb -vaiṣṭutam -vaiṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria