Declension table of ?vaiṣṭubha

Deva

NeuterSingularDualPlural
Nominativevaiṣṭubham vaiṣṭubhe vaiṣṭubhāni
Vocativevaiṣṭubha vaiṣṭubhe vaiṣṭubhāni
Accusativevaiṣṭubham vaiṣṭubhe vaiṣṭubhāni
Instrumentalvaiṣṭubhena vaiṣṭubhābhyām vaiṣṭubhaiḥ
Dativevaiṣṭubhāya vaiṣṭubhābhyām vaiṣṭubhebhyaḥ
Ablativevaiṣṭubhāt vaiṣṭubhābhyām vaiṣṭubhebhyaḥ
Genitivevaiṣṭubhasya vaiṣṭubhayoḥ vaiṣṭubhānām
Locativevaiṣṭubhe vaiṣṭubhayoḥ vaiṣṭubheṣu

Compound vaiṣṭubha -

Adverb -vaiṣṭubham -vaiṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria