Declension table of vaiṣṭra

Deva

NeuterSingularDualPlural
Nominativevaiṣṭram vaiṣṭre vaiṣṭrāṇi
Vocativevaiṣṭra vaiṣṭre vaiṣṭrāṇi
Accusativevaiṣṭram vaiṣṭre vaiṣṭrāṇi
Instrumentalvaiṣṭreṇa vaiṣṭrābhyām vaiṣṭraiḥ
Dativevaiṣṭrāya vaiṣṭrābhyām vaiṣṭrebhyaḥ
Ablativevaiṣṭrāt vaiṣṭrābhyām vaiṣṭrebhyaḥ
Genitivevaiṣṭrasya vaiṣṭrayoḥ vaiṣṭrāṇām
Locativevaiṣṭre vaiṣṭrayoḥ vaiṣṭreṣu

Compound vaiṣṭra -

Adverb -vaiṣṭram -vaiṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria