Declension table of ?vaiṣṭapureya

Deva

MasculineSingularDualPlural
Nominativevaiṣṭapureyaḥ vaiṣṭapureyau vaiṣṭapureyāḥ
Vocativevaiṣṭapureya vaiṣṭapureyau vaiṣṭapureyāḥ
Accusativevaiṣṭapureyam vaiṣṭapureyau vaiṣṭapureyān
Instrumentalvaiṣṭapureyeṇa vaiṣṭapureyābhyām vaiṣṭapureyaiḥ vaiṣṭapureyebhiḥ
Dativevaiṣṭapureyāya vaiṣṭapureyābhyām vaiṣṭapureyebhyaḥ
Ablativevaiṣṭapureyāt vaiṣṭapureyābhyām vaiṣṭapureyebhyaḥ
Genitivevaiṣṭapureyasya vaiṣṭapureyayoḥ vaiṣṭapureyāṇām
Locativevaiṣṭapureye vaiṣṭapureyayoḥ vaiṣṭapureyeṣu

Compound vaiṣṭapureya -

Adverb -vaiṣṭapureyam -vaiṣṭapureyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria