Declension table of ?vaiṣṭapa

Deva

NeuterSingularDualPlural
Nominativevaiṣṭapam vaiṣṭape vaiṣṭapāni
Vocativevaiṣṭapa vaiṣṭape vaiṣṭapāni
Accusativevaiṣṭapam vaiṣṭape vaiṣṭapāni
Instrumentalvaiṣṭapena vaiṣṭapābhyām vaiṣṭapaiḥ
Dativevaiṣṭapāya vaiṣṭapābhyām vaiṣṭapebhyaḥ
Ablativevaiṣṭapāt vaiṣṭapābhyām vaiṣṭapebhyaḥ
Genitivevaiṣṭapasya vaiṣṭapayoḥ vaiṣṭapānām
Locativevaiṣṭape vaiṣṭapayoḥ vaiṣṭapeṣu

Compound vaiṣṭapa -

Adverb -vaiṣṭapam -vaiṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria