Declension table of ?vaiṣṭapa

Deva

MasculineSingularDualPlural
Nominativevaiṣṭapaḥ vaiṣṭapau vaiṣṭapāḥ
Vocativevaiṣṭapa vaiṣṭapau vaiṣṭapāḥ
Accusativevaiṣṭapam vaiṣṭapau vaiṣṭapān
Instrumentalvaiṣṭapena vaiṣṭapābhyām vaiṣṭapaiḥ vaiṣṭapebhiḥ
Dativevaiṣṭapāya vaiṣṭapābhyām vaiṣṭapebhyaḥ
Ablativevaiṣṭapāt vaiṣṭapābhyām vaiṣṭapebhyaḥ
Genitivevaiṣṭapasya vaiṣṭapayoḥ vaiṣṭapānām
Locativevaiṣṭape vaiṣṭapayoḥ vaiṣṭapeṣu

Compound vaiṣṭapa -

Adverb -vaiṣṭapam -vaiṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria