Declension table of ?vaiṣṭambha

Deva

NeuterSingularDualPlural
Nominativevaiṣṭambham vaiṣṭambhe vaiṣṭambhāni
Vocativevaiṣṭambha vaiṣṭambhe vaiṣṭambhāni
Accusativevaiṣṭambham vaiṣṭambhe vaiṣṭambhāni
Instrumentalvaiṣṭambhena vaiṣṭambhābhyām vaiṣṭambhaiḥ
Dativevaiṣṭambhāya vaiṣṭambhābhyām vaiṣṭambhebhyaḥ
Ablativevaiṣṭambhāt vaiṣṭambhābhyām vaiṣṭambhebhyaḥ
Genitivevaiṣṭambhasya vaiṣṭambhayoḥ vaiṣṭambhānām
Locativevaiṣṭambhe vaiṣṭambhayoḥ vaiṣṭambheṣu

Compound vaiṣṭambha -

Adverb -vaiṣṭambham -vaiṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria