Declension table of ?vaiṣṇuvāruṇī

Deva

FeminineSingularDualPlural
Nominativevaiṣṇuvāruṇī vaiṣṇuvāruṇyau vaiṣṇuvāruṇyaḥ
Vocativevaiṣṇuvāruṇi vaiṣṇuvāruṇyau vaiṣṇuvāruṇyaḥ
Accusativevaiṣṇuvāruṇīm vaiṣṇuvāruṇyau vaiṣṇuvāruṇīḥ
Instrumentalvaiṣṇuvāruṇyā vaiṣṇuvāruṇībhyām vaiṣṇuvāruṇībhiḥ
Dativevaiṣṇuvāruṇyai vaiṣṇuvāruṇībhyām vaiṣṇuvāruṇībhyaḥ
Ablativevaiṣṇuvāruṇyāḥ vaiṣṇuvāruṇībhyām vaiṣṇuvāruṇībhyaḥ
Genitivevaiṣṇuvāruṇyāḥ vaiṣṇuvāruṇyoḥ vaiṣṇuvāruṇīnām
Locativevaiṣṇuvāruṇyām vaiṣṇuvāruṇyoḥ vaiṣṇuvāruṇīṣu

Compound vaiṣṇuvāruṇi - vaiṣṇuvāruṇī -

Adverb -vaiṣṇuvāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria