Declension table of ?vaiṣṇuvāruṇa

Deva

NeuterSingularDualPlural
Nominativevaiṣṇuvāruṇam vaiṣṇuvāruṇe vaiṣṇuvāruṇāni
Vocativevaiṣṇuvāruṇa vaiṣṇuvāruṇe vaiṣṇuvāruṇāni
Accusativevaiṣṇuvāruṇam vaiṣṇuvāruṇe vaiṣṇuvāruṇāni
Instrumentalvaiṣṇuvāruṇena vaiṣṇuvāruṇābhyām vaiṣṇuvāruṇaiḥ
Dativevaiṣṇuvāruṇāya vaiṣṇuvāruṇābhyām vaiṣṇuvāruṇebhyaḥ
Ablativevaiṣṇuvāruṇāt vaiṣṇuvāruṇābhyām vaiṣṇuvāruṇebhyaḥ
Genitivevaiṣṇuvāruṇasya vaiṣṇuvāruṇayoḥ vaiṣṇuvāruṇānām
Locativevaiṣṇuvāruṇe vaiṣṇuvāruṇayoḥ vaiṣṇuvāruṇeṣu

Compound vaiṣṇuvāruṇa -

Adverb -vaiṣṇuvāruṇam -vaiṣṇuvāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria