Declension table of ?vaiṣṇuvṛddhi

Deva

MasculineSingularDualPlural
Nominativevaiṣṇuvṛddhiḥ vaiṣṇuvṛddhī vaiṣṇuvṛddhayaḥ
Vocativevaiṣṇuvṛddhe vaiṣṇuvṛddhī vaiṣṇuvṛddhayaḥ
Accusativevaiṣṇuvṛddhim vaiṣṇuvṛddhī vaiṣṇuvṛddhīn
Instrumentalvaiṣṇuvṛddhinā vaiṣṇuvṛddhibhyām vaiṣṇuvṛddhibhiḥ
Dativevaiṣṇuvṛddhaye vaiṣṇuvṛddhibhyām vaiṣṇuvṛddhibhyaḥ
Ablativevaiṣṇuvṛddheḥ vaiṣṇuvṛddhibhyām vaiṣṇuvṛddhibhyaḥ
Genitivevaiṣṇuvṛddheḥ vaiṣṇuvṛddhyoḥ vaiṣṇuvṛddhīnām
Locativevaiṣṇuvṛddhau vaiṣṇuvṛddhyoḥ vaiṣṇuvṛddhiṣu

Compound vaiṣṇuvṛddhi -

Adverb -vaiṣṇuvṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria