Declension table of ?vaiṣṇuguptā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇuguptā vaiṣṇugupte vaiṣṇuguptāḥ
Vocativevaiṣṇugupte vaiṣṇugupte vaiṣṇuguptāḥ
Accusativevaiṣṇuguptām vaiṣṇugupte vaiṣṇuguptāḥ
Instrumentalvaiṣṇuguptayā vaiṣṇuguptābhyām vaiṣṇuguptābhiḥ
Dativevaiṣṇuguptāyai vaiṣṇuguptābhyām vaiṣṇuguptābhyaḥ
Ablativevaiṣṇuguptāyāḥ vaiṣṇuguptābhyām vaiṣṇuguptābhyaḥ
Genitivevaiṣṇuguptāyāḥ vaiṣṇuguptayoḥ vaiṣṇuguptānām
Locativevaiṣṇuguptāyām vaiṣṇuguptayoḥ vaiṣṇuguptāsu

Adverb -vaiṣṇuguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria