Declension table of ?vaiṣṇavyā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavyā vaiṣṇavye vaiṣṇavyāḥ
Vocativevaiṣṇavye vaiṣṇavye vaiṣṇavyāḥ
Accusativevaiṣṇavyām vaiṣṇavye vaiṣṇavyāḥ
Instrumentalvaiṣṇavyayā vaiṣṇavyābhyām vaiṣṇavyābhiḥ
Dativevaiṣṇavyāyai vaiṣṇavyābhyām vaiṣṇavyābhyaḥ
Ablativevaiṣṇavyāyāḥ vaiṣṇavyābhyām vaiṣṇavyābhyaḥ
Genitivevaiṣṇavyāyāḥ vaiṣṇavyayoḥ vaiṣṇavyānām
Locativevaiṣṇavyāyām vaiṣṇavyayoḥ vaiṣṇavyāsu

Adverb -vaiṣṇavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria