Declension table of ?vaiṣṇavya

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavyaḥ vaiṣṇavyau vaiṣṇavyāḥ
Vocativevaiṣṇavya vaiṣṇavyau vaiṣṇavyāḥ
Accusativevaiṣṇavyam vaiṣṇavyau vaiṣṇavyān
Instrumentalvaiṣṇavyena vaiṣṇavyābhyām vaiṣṇavyaiḥ vaiṣṇavyebhiḥ
Dativevaiṣṇavyāya vaiṣṇavyābhyām vaiṣṇavyebhyaḥ
Ablativevaiṣṇavyāt vaiṣṇavyābhyām vaiṣṇavyebhyaḥ
Genitivevaiṣṇavyasya vaiṣṇavyayoḥ vaiṣṇavyānām
Locativevaiṣṇavye vaiṣṇavyayoḥ vaiṣṇavyeṣu

Compound vaiṣṇavya -

Adverb -vaiṣṇavyam -vaiṣṇavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria