Declension table of ?vaiṣṇavotsavavidhi

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavotsavavidhiḥ vaiṣṇavotsavavidhī vaiṣṇavotsavavidhayaḥ
Vocativevaiṣṇavotsavavidhe vaiṣṇavotsavavidhī vaiṣṇavotsavavidhayaḥ
Accusativevaiṣṇavotsavavidhim vaiṣṇavotsavavidhī vaiṣṇavotsavavidhīn
Instrumentalvaiṣṇavotsavavidhinā vaiṣṇavotsavavidhibhyām vaiṣṇavotsavavidhibhiḥ
Dativevaiṣṇavotsavavidhaye vaiṣṇavotsavavidhibhyām vaiṣṇavotsavavidhibhyaḥ
Ablativevaiṣṇavotsavavidheḥ vaiṣṇavotsavavidhibhyām vaiṣṇavotsavavidhibhyaḥ
Genitivevaiṣṇavotsavavidheḥ vaiṣṇavotsavavidhyoḥ vaiṣṇavotsavavidhīnām
Locativevaiṣṇavotsavavidhau vaiṣṇavotsavavidhyoḥ vaiṣṇavotsavavidhiṣu

Compound vaiṣṇavotsavavidhi -

Adverb -vaiṣṇavotsavavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria