Declension table of ?vaiṣṇavotsava

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavotsavaḥ vaiṣṇavotsavau vaiṣṇavotsavāḥ
Vocativevaiṣṇavotsava vaiṣṇavotsavau vaiṣṇavotsavāḥ
Accusativevaiṣṇavotsavam vaiṣṇavotsavau vaiṣṇavotsavān
Instrumentalvaiṣṇavotsavena vaiṣṇavotsavābhyām vaiṣṇavotsavaiḥ vaiṣṇavotsavebhiḥ
Dativevaiṣṇavotsavāya vaiṣṇavotsavābhyām vaiṣṇavotsavebhyaḥ
Ablativevaiṣṇavotsavāt vaiṣṇavotsavābhyām vaiṣṇavotsavebhyaḥ
Genitivevaiṣṇavotsavasya vaiṣṇavotsavayoḥ vaiṣṇavotsavānām
Locativevaiṣṇavotsave vaiṣṇavotsavayoḥ vaiṣṇavotsaveṣu

Compound vaiṣṇavotsava -

Adverb -vaiṣṇavotsavam -vaiṣṇavotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria